Declension table of ?gahanīya

Deva

MasculineSingularDualPlural
Nominativegahanīyaḥ gahanīyau gahanīyāḥ
Vocativegahanīya gahanīyau gahanīyāḥ
Accusativegahanīyam gahanīyau gahanīyān
Instrumentalgahanīyena gahanīyābhyām gahanīyaiḥ gahanīyebhiḥ
Dativegahanīyāya gahanīyābhyām gahanīyebhyaḥ
Ablativegahanīyāt gahanīyābhyām gahanīyebhyaḥ
Genitivegahanīyasya gahanīyayoḥ gahanīyānām
Locativegahanīye gahanīyayoḥ gahanīyeṣu

Compound gahanīya -

Adverb -gahanīyam -gahanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria