Declension table of ?gadgadyiṣyantī

Deva

FeminineSingularDualPlural
Nominativegadgadyiṣyantī gadgadyiṣyantyau gadgadyiṣyantyaḥ
Vocativegadgadyiṣyanti gadgadyiṣyantyau gadgadyiṣyantyaḥ
Accusativegadgadyiṣyantīm gadgadyiṣyantyau gadgadyiṣyantīḥ
Instrumentalgadgadyiṣyantyā gadgadyiṣyantībhyām gadgadyiṣyantībhiḥ
Dativegadgadyiṣyantyai gadgadyiṣyantībhyām gadgadyiṣyantībhyaḥ
Ablativegadgadyiṣyantyāḥ gadgadyiṣyantībhyām gadgadyiṣyantībhyaḥ
Genitivegadgadyiṣyantyāḥ gadgadyiṣyantyoḥ gadgadyiṣyantīnām
Locativegadgadyiṣyantyām gadgadyiṣyantyoḥ gadgadyiṣyantīṣu

Compound gadgadyiṣyanti - gadgadyiṣyantī -

Adverb -gadgadyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria