Declension table of ?gadgadyat

Deva

NeuterSingularDualPlural
Nominativegadgadyat gadgadyantī gadgadyatī gadgadyanti
Vocativegadgadyat gadgadyantī gadgadyatī gadgadyanti
Accusativegadgadyat gadgadyantī gadgadyatī gadgadyanti
Instrumentalgadgadyatā gadgadyadbhyām gadgadyadbhiḥ
Dativegadgadyate gadgadyadbhyām gadgadyadbhyaḥ
Ablativegadgadyataḥ gadgadyadbhyām gadgadyadbhyaḥ
Genitivegadgadyataḥ gadgadyatoḥ gadgadyatām
Locativegadgadyati gadgadyatoḥ gadgadyatsu

Adverb -gadgadyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria