Declension table of ?gabhastimatī

Deva

FeminineSingularDualPlural
Nominativegabhastimatī gabhastimatyau gabhastimatyaḥ
Vocativegabhastimati gabhastimatyau gabhastimatyaḥ
Accusativegabhastimatīm gabhastimatyau gabhastimatīḥ
Instrumentalgabhastimatyā gabhastimatībhyām gabhastimatībhiḥ
Dativegabhastimatyai gabhastimatībhyām gabhastimatībhyaḥ
Ablativegabhastimatyāḥ gabhastimatībhyām gabhastimatībhyaḥ
Genitivegabhastimatyāḥ gabhastimatyoḥ gabhastimatīnām
Locativegabhastimatyām gabhastimatyoḥ gabhastimatīṣu

Compound gabhastimati - gabhastimatī -

Adverb -gabhastimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria