सुबन्तावली ?गात्रकर्शन

Roma

पुमान्एकद्विबहु
प्रथमागात्रकर्शनः गात्रकर्शनौ गात्रकर्शनाः
सम्बोधनम्गात्रकर्शन गात्रकर्शनौ गात्रकर्शनाः
द्वितीयागात्रकर्शनम् गात्रकर्शनौ गात्रकर्शनान्
तृतीयागात्रकर्शनेन गात्रकर्शनाभ्याम् गात्रकर्शनैः गात्रकर्शनेभिः
चतुर्थीगात्रकर्शनाय गात्रकर्शनाभ्याम् गात्रकर्शनेभ्यः
पञ्चमीगात्रकर्शनात् गात्रकर्शनाभ्याम् गात्रकर्शनेभ्यः
षष्ठीगात्रकर्शनस्य गात्रकर्शनयोः गात्रकर्शनानाम्
सप्तमीगात्रकर्शने गात्रकर्शनयोः गात्रकर्शनेषु

समास गात्रकर्शन

अव्यय ॰गात्रकर्शनम् ॰गात्रकर्शनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria