सुबन्तावली ?गाथानाराशंसी

Roma

स्त्रीएकद्विबहु
प्रथमागाथानाराशंसी गाथानाराशंस्यौ गाथानाराशंस्यः
सम्बोधनम्गाथानाराशंसि गाथानाराशंस्यौ गाथानाराशंस्यः
द्वितीयागाथानाराशंसीम् गाथानाराशंस्यौ गाथानाराशंसीः
तृतीयागाथानाराशंस्या गाथानाराशंसीभ्याम् गाथानाराशंसीभिः
चतुर्थीगाथानाराशंस्यै गाथानाराशंसीभ्याम् गाथानाराशंसीभ्यः
पञ्चमीगाथानाराशंस्याः गाथानाराशंसीभ्याम् गाथानाराशंसीभ्यः
षष्ठीगाथानाराशंस्याः गाथानाराशंस्योः गाथानाराशंसीनाम्
सप्तमीगाथानाराशंस्याम् गाथानाराशंस्योः गाथानाराशंसीषु

समास गाथानाराशंसि गाथानाराशंसी

अव्यय ॰गाथानाराशंसि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria