सुबन्तावली ?गार्हपत्यायतन

Roma

नपुंसकम्एकद्विबहु
प्रथमागार्हपत्यायतनम् गार्हपत्यायतने गार्हपत्यायतनानि
सम्बोधनम्गार्हपत्यायतन गार्हपत्यायतने गार्हपत्यायतनानि
द्वितीयागार्हपत्यायतनम् गार्हपत्यायतने गार्हपत्यायतनानि
तृतीयागार्हपत्यायतनेन गार्हपत्यायतनाभ्याम् गार्हपत्यायतनैः
चतुर्थीगार्हपत्यायतनाय गार्हपत्यायतनाभ्याम् गार्हपत्यायतनेभ्यः
पञ्चमीगार्हपत्यायतनात् गार्हपत्यायतनाभ्याम् गार्हपत्यायतनेभ्यः
षष्ठीगार्हपत्यायतनस्य गार्हपत्यायतनयोः गार्हपत्यायतनानाम्
सप्तमीगार्हपत्यायतने गार्हपत्यायतनयोः गार्हपत्यायतनेषु

समास गार्हपत्यायतन

अव्यय ॰गार्हपत्यायतनम् ॰गार्हपत्यायतनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria