सुबन्तावली ?गार्गीपुत्र

Roma

पुमान्एकद्विबहु
प्रथमागार्गीपुत्रः गार्गीपुत्रौ गार्गीपुत्राः
सम्बोधनम्गार्गीपुत्र गार्गीपुत्रौ गार्गीपुत्राः
द्वितीयागार्गीपुत्रम् गार्गीपुत्रौ गार्गीपुत्रान्
तृतीयागार्गीपुत्रेण गार्गीपुत्राभ्याम् गार्गीपुत्रैः गार्गीपुत्रेभिः
चतुर्थीगार्गीपुत्राय गार्गीपुत्राभ्याम् गार्गीपुत्रेभ्यः
पञ्चमीगार्गीपुत्रात् गार्गीपुत्राभ्याम् गार्गीपुत्रेभ्यः
षष्ठीगार्गीपुत्रस्य गार्गीपुत्रयोः गार्गीपुत्राणाम्
सप्तमीगार्गीपुत्रे गार्गीपुत्रयोः गार्गीपुत्रेषु

समास गार्गीपुत्र

अव्यय ॰गार्गीपुत्रम् ॰गार्गीपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria