Declension table of ?gādhitavya

Deva

NeuterSingularDualPlural
Nominativegādhitavyam gādhitavye gādhitavyāni
Vocativegādhitavya gādhitavye gādhitavyāni
Accusativegādhitavyam gādhitavye gādhitavyāni
Instrumentalgādhitavyena gādhitavyābhyām gādhitavyaiḥ
Dativegādhitavyāya gādhitavyābhyām gādhitavyebhyaḥ
Ablativegādhitavyāt gādhitavyābhyām gādhitavyebhyaḥ
Genitivegādhitavyasya gādhitavyayoḥ gādhitavyānām
Locativegādhitavye gādhitavyayoḥ gādhitavyeṣu

Compound gādhitavya -

Adverb -gādhitavyam -gādhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria