Declension table of ?gādhitavya

Deva

MasculineSingularDualPlural
Nominativegādhitavyaḥ gādhitavyau gādhitavyāḥ
Vocativegādhitavya gādhitavyau gādhitavyāḥ
Accusativegādhitavyam gādhitavyau gādhitavyān
Instrumentalgādhitavyena gādhitavyābhyām gādhitavyaiḥ gādhitavyebhiḥ
Dativegādhitavyāya gādhitavyābhyām gādhitavyebhyaḥ
Ablativegādhitavyāt gādhitavyābhyām gādhitavyebhyaḥ
Genitivegādhitavyasya gādhitavyayoḥ gādhitavyānām
Locativegādhitavye gādhitavyayoḥ gādhitavyeṣu

Compound gādhitavya -

Adverb -gādhitavyam -gādhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria