Declension table of ?gādhat

Deva

NeuterSingularDualPlural
Nominativegādhat gādhantī gādhatī gādhanti
Vocativegādhat gādhantī gādhatī gādhanti
Accusativegādhat gādhantī gādhatī gādhanti
Instrumentalgādhatā gādhadbhyām gādhadbhiḥ
Dativegādhate gādhadbhyām gādhadbhyaḥ
Ablativegādhataḥ gādhadbhyām gādhadbhyaḥ
Genitivegādhataḥ gādhatoḥ gādhatām
Locativegādhati gādhatoḥ gādhatsu

Adverb -gādhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria