Declension table of ?gāddhavatī

Deva

FeminineSingularDualPlural
Nominativegāddhavatī gāddhavatyau gāddhavatyaḥ
Vocativegāddhavati gāddhavatyau gāddhavatyaḥ
Accusativegāddhavatīm gāddhavatyau gāddhavatīḥ
Instrumentalgāddhavatyā gāddhavatībhyām gāddhavatībhiḥ
Dativegāddhavatyai gāddhavatībhyām gāddhavatībhyaḥ
Ablativegāddhavatyāḥ gāddhavatībhyām gāddhavatībhyaḥ
Genitivegāddhavatyāḥ gāddhavatyoḥ gāddhavatīnām
Locativegāddhavatyām gāddhavatyoḥ gāddhavatīṣu

Compound gāddhavati - gāddhavatī -

Adverb -gāddhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria