Declension table of ?gāddhavat

Deva

NeuterSingularDualPlural
Nominativegāddhavat gāddhavantī gāddhavatī gāddhavanti
Vocativegāddhavat gāddhavantī gāddhavatī gāddhavanti
Accusativegāddhavat gāddhavantī gāddhavatī gāddhavanti
Instrumentalgāddhavatā gāddhavadbhyām gāddhavadbhiḥ
Dativegāddhavate gāddhavadbhyām gāddhavadbhyaḥ
Ablativegāddhavataḥ gāddhavadbhyām gāddhavadbhyaḥ
Genitivegāddhavataḥ gāddhavatoḥ gāddhavatām
Locativegāddhavati gāddhavatoḥ gāddhavatsu

Adverb -gāddhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria