Declension table of ?gāddhavat

Deva

MasculineSingularDualPlural
Nominativegāddhavān gāddhavantau gāddhavantaḥ
Vocativegāddhavan gāddhavantau gāddhavantaḥ
Accusativegāddhavantam gāddhavantau gāddhavataḥ
Instrumentalgāddhavatā gāddhavadbhyām gāddhavadbhiḥ
Dativegāddhavate gāddhavadbhyām gāddhavadbhyaḥ
Ablativegāddhavataḥ gāddhavadbhyām gāddhavadbhyaḥ
Genitivegāddhavataḥ gāddhavatoḥ gāddhavatām
Locativegāddhavati gāddhavatoḥ gāddhavatsu

Compound gāddhavat -

Adverb -gāddhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria