सुबन्तावली ?गृहचटक

Roma

पुमान्एकद्विबहु
प्रथमागृहचटकः गृहचटकौ गृहचटकाः
सम्बोधनम्गृहचटक गृहचटकौ गृहचटकाः
द्वितीयागृहचटकम् गृहचटकौ गृहचटकान्
तृतीयागृहचटकेन गृहचटकाभ्याम् गृहचटकैः गृहचटकेभिः
चतुर्थीगृहचटकाय गृहचटकाभ्याम् गृहचटकेभ्यः
पञ्चमीगृहचटकात् गृहचटकाभ्याम् गृहचटकेभ्यः
षष्ठीगृहचटकस्य गृहचटकयोः गृहचटकानाम्
सप्तमीगृहचटके गृहचटकयोः गृहचटकेषु

समास गृहचटक

अव्यय ॰गृहचटकम् ॰गृहचटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria