Declension table of ?elita

Deva

MasculineSingularDualPlural
Nominativeelitaḥ elitau elitāḥ
Vocativeelita elitau elitāḥ
Accusativeelitam elitau elitān
Instrumentalelitena elitābhyām elitaiḥ elitebhiḥ
Dativeelitāya elitābhyām elitebhyaḥ
Ablativeelitāt elitābhyām elitebhyaḥ
Genitiveelitasya elitayoḥ elitānām
Locativeelite elitayoḥ eliteṣu

Compound elita -

Adverb -elitam -elitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria