Declension table of ?elayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeelayiṣyamāṇam elayiṣyamāṇe elayiṣyamāṇāni
Vocativeelayiṣyamāṇa elayiṣyamāṇe elayiṣyamāṇāni
Accusativeelayiṣyamāṇam elayiṣyamāṇe elayiṣyamāṇāni
Instrumentalelayiṣyamāṇena elayiṣyamāṇābhyām elayiṣyamāṇaiḥ
Dativeelayiṣyamāṇāya elayiṣyamāṇābhyām elayiṣyamāṇebhyaḥ
Ablativeelayiṣyamāṇāt elayiṣyamāṇābhyām elayiṣyamāṇebhyaḥ
Genitiveelayiṣyamāṇasya elayiṣyamāṇayoḥ elayiṣyamāṇānām
Locativeelayiṣyamāṇe elayiṣyamāṇayoḥ elayiṣyamāṇeṣu

Compound elayiṣyamāṇa -

Adverb -elayiṣyamāṇam -elayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria