Declension table of ?ekhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeekhiṣyamāṇā ekhiṣyamāṇe ekhiṣyamāṇāḥ
Vocativeekhiṣyamāṇe ekhiṣyamāṇe ekhiṣyamāṇāḥ
Accusativeekhiṣyamāṇām ekhiṣyamāṇe ekhiṣyamāṇāḥ
Instrumentalekhiṣyamāṇayā ekhiṣyamāṇābhyām ekhiṣyamāṇābhiḥ
Dativeekhiṣyamāṇāyai ekhiṣyamāṇābhyām ekhiṣyamāṇābhyaḥ
Ablativeekhiṣyamāṇāyāḥ ekhiṣyamāṇābhyām ekhiṣyamāṇābhyaḥ
Genitiveekhiṣyamāṇāyāḥ ekhiṣyamāṇayoḥ ekhiṣyamāṇānām
Locativeekhiṣyamāṇāyām ekhiṣyamāṇayoḥ ekhiṣyamāṇāsu

Adverb -ekhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria