Declension table of ?ekhantī

Deva

FeminineSingularDualPlural
Nominativeekhantī ekhantyau ekhantyaḥ
Vocativeekhanti ekhantyau ekhantyaḥ
Accusativeekhantīm ekhantyau ekhantīḥ
Instrumentalekhantyā ekhantībhyām ekhantībhiḥ
Dativeekhantyai ekhantībhyām ekhantībhyaḥ
Ablativeekhantyāḥ ekhantībhyām ekhantībhyaḥ
Genitiveekhantyāḥ ekhantyoḥ ekhantīnām
Locativeekhantyām ekhantyoḥ ekhantīṣu

Compound ekhanti - ekhantī -

Adverb -ekhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria