Declension table of ?ekhamāna

Deva

MasculineSingularDualPlural
Nominativeekhamānaḥ ekhamānau ekhamānāḥ
Vocativeekhamāna ekhamānau ekhamānāḥ
Accusativeekhamānam ekhamānau ekhamānān
Instrumentalekhamānena ekhamānābhyām ekhamānaiḥ ekhamānebhiḥ
Dativeekhamānāya ekhamānābhyām ekhamānebhyaḥ
Ablativeekhamānāt ekhamānābhyām ekhamānebhyaḥ
Genitiveekhamānasya ekhamānayoḥ ekhamānānām
Locativeekhamāne ekhamānayoḥ ekhamāneṣu

Compound ekhamāna -

Adverb -ekhamānam -ekhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria