सुबन्तावली ?एकशततम

Roma

पुमान्एकद्विबहु
प्रथमाएकशततमः एकशततमौ एकशततमाः
सम्बोधनम्एकशततम एकशततमौ एकशततमाः
द्वितीयाएकशततमम् एकशततमौ एकशततमान्
तृतीयाएकशततमेन एकशततमाभ्याम् एकशततमैः एकशततमेभिः
चतुर्थीएकशततमाय एकशततमाभ्याम् एकशततमेभ्यः
पञ्चमीएकशततमात् एकशततमाभ्याम् एकशततमेभ्यः
षष्ठीएकशततमस्य एकशततमयोः एकशततमानाम्
सप्तमीएकशततमे एकशततमयोः एकशततमेषु

समास एकशततम

अव्यय ॰एकशततमम् ॰एकशततमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria