सुबन्तावली ?एकव्रत

Roma

पुमान्एकद्विबहु
प्रथमाएकव्रतः एकव्रतौ एकव्रताः
सम्बोधनम्एकव्रत एकव्रतौ एकव्रताः
द्वितीयाएकव्रतम् एकव्रतौ एकव्रतान्
तृतीयाएकव्रतेन एकव्रताभ्याम् एकव्रतैः एकव्रतेभिः
चतुर्थीएकव्रताय एकव्रताभ्याम् एकव्रतेभ्यः
पञ्चमीएकव्रतात् एकव्रताभ्याम् एकव्रतेभ्यः
षष्ठीएकव्रतस्य एकव्रतयोः एकव्रतानाम्
सप्तमीएकव्रते एकव्रतयोः एकव्रतेषु

समास एकव्रत

अव्यय ॰एकव्रतम् ॰एकव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria