सुबन्तावली ?एकत्रिंशका

Roma

स्त्रीएकद्विबहु
प्रथमाएकत्रिंशका एकत्रिंशके एकत्रिंशकाः
सम्बोधनम्एकत्रिंशके एकत्रिंशके एकत्रिंशकाः
द्वितीयाएकत्रिंशकाम् एकत्रिंशके एकत्रिंशकाः
तृतीयाएकत्रिंशकया एकत्रिंशकाभ्याम् एकत्रिंशकाभिः
चतुर्थीएकत्रिंशकायै एकत्रिंशकाभ्याम् एकत्रिंशकाभ्यः
पञ्चमीएकत्रिंशकायाः एकत्रिंशकाभ्याम् एकत्रिंशकाभ्यः
षष्ठीएकत्रिंशकायाः एकत्रिंशकयोः एकत्रिंशकानाम्
सप्तमीएकत्रिंशकायाम् एकत्रिंशकयोः एकत्रिंशकासु

अव्यय ॰एकत्रिंशकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria