सुबन्तावली ?एकतेजना

Roma

स्त्रीएकद्विबहु
प्रथमाएकतेजना एकतेजने एकतेजनाः
सम्बोधनम्एकतेजने एकतेजने एकतेजनाः
द्वितीयाएकतेजनाम् एकतेजने एकतेजनाः
तृतीयाएकतेजनया एकतेजनाभ्याम् एकतेजनाभिः
चतुर्थीएकतेजनायै एकतेजनाभ्याम् एकतेजनाभ्यः
पञ्चमीएकतेजनायाः एकतेजनाभ्याम् एकतेजनाभ्यः
षष्ठीएकतेजनायाः एकतेजनयोः एकतेजनानाम्
सप्तमीएकतेजनायाम् एकतेजनयोः एकतेजनासु

अव्यय ॰एकतेजनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria