सुबन्तावली ?एकसप्तता

Roma

स्त्रीएकद्विबहु
प्रथमाएकसप्तता एकसप्तते एकसप्तताः
सम्बोधनम्एकसप्तते एकसप्तते एकसप्तताः
द्वितीयाएकसप्तताम् एकसप्तते एकसप्तताः
तृतीयाएकसप्ततया एकसप्तताभ्याम् एकसप्तताभिः
चतुर्थीएकसप्ततायै एकसप्तताभ्याम् एकसप्तताभ्यः
पञ्चमीएकसप्ततायाः एकसप्तताभ्याम् एकसप्तताभ्यः
षष्ठीएकसप्ततायाः एकसप्ततयोः एकसप्ततानाम्
सप्तमीएकसप्ततायाम् एकसप्ततयोः एकसप्ततासु

अव्यय ॰एकसप्ततम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria