सुबन्तावली ?एकसहस्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकसहस्रम् एकसहस्रे एकसहस्राणि
सम्बोधनम्एकसहस्र एकसहस्रे एकसहस्राणि
द्वितीयाएकसहस्रम् एकसहस्रे एकसहस्राणि
तृतीयाएकसहस्रेण एकसहस्राभ्याम् एकसहस्रैः
चतुर्थीएकसहस्राय एकसहस्राभ्याम् एकसहस्रेभ्यः
पञ्चमीएकसहस्रात् एकसहस्राभ्याम् एकसहस्रेभ्यः
षष्ठीएकसहस्रस्य एकसहस्रयोः एकसहस्राणाम्
सप्तमीएकसहस्रे एकसहस्रयोः एकसहस्रेषु

समास एकसहस्र

अव्यय ॰एकसहस्रम् ॰एकसहस्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria