सुबन्तावली ?एकपिङ्गल

Roma

पुमान्एकद्विबहु
प्रथमाएकपिङ्गलः एकपिङ्गलौ एकपिङ्गलाः
सम्बोधनम्एकपिङ्गल एकपिङ्गलौ एकपिङ्गलाः
द्वितीयाएकपिङ्गलम् एकपिङ्गलौ एकपिङ्गलान्
तृतीयाएकपिङ्गलेन एकपिङ्गलाभ्याम् एकपिङ्गलैः एकपिङ्गलेभिः
चतुर्थीएकपिङ्गलाय एकपिङ्गलाभ्याम् एकपिङ्गलेभ्यः
पञ्चमीएकपिङ्गलात् एकपिङ्गलाभ्याम् एकपिङ्गलेभ्यः
षष्ठीएकपिङ्गलस्य एकपिङ्गलयोः एकपिङ्गलानाम्
सप्तमीएकपिङ्गले एकपिङ्गलयोः एकपिङ्गलेषु

समास एकपिङ्गल

अव्यय ॰एकपिङ्गलम् ॰एकपिङ्गलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria