सुबन्तावली ?एकपत्नीव्रता

Roma

स्त्रीएकद्विबहु
प्रथमाएकपत्नीव्रता एकपत्नीव्रते एकपत्नीव्रताः
सम्बोधनम्एकपत्नीव्रते एकपत्नीव्रते एकपत्नीव्रताः
द्वितीयाएकपत्नीव्रताम् एकपत्नीव्रते एकपत्नीव्रताः
तृतीयाएकपत्नीव्रतया एकपत्नीव्रताभ्याम् एकपत्नीव्रताभिः
चतुर्थीएकपत्नीव्रतायै एकपत्नीव्रताभ्याम् एकपत्नीव्रताभ्यः
पञ्चमीएकपत्नीव्रतायाः एकपत्नीव्रताभ्याम् एकपत्नीव्रताभ्यः
षष्ठीएकपत्नीव्रतायाः एकपत्नीव्रतयोः एकपत्नीव्रतानाम्
सप्तमीएकपत्नीव्रतायाम् एकपत्नीव्रतयोः एकपत्नीव्रतासु

अव्यय ॰एकपत्नीव्रतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria