Declension table of ?ekapañcāśī

Deva

FeminineSingularDualPlural
Nominativeekapañcāśī ekapañcāśyau ekapañcāśyaḥ
Vocativeekapañcāśi ekapañcāśyau ekapañcāśyaḥ
Accusativeekapañcāśīm ekapañcāśyau ekapañcāśīḥ
Instrumentalekapañcāśyā ekapañcāśībhyām ekapañcāśībhiḥ
Dativeekapañcāśyai ekapañcāśībhyām ekapañcāśībhyaḥ
Ablativeekapañcāśyāḥ ekapañcāśībhyām ekapañcāśībhyaḥ
Genitiveekapañcāśyāḥ ekapañcāśyoḥ ekapañcāśīnām
Locativeekapañcāśyām ekapañcāśyoḥ ekapañcāśīṣu

Compound ekapañcāśi - ekapañcāśī -

Adverb -ekapañcāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria