Declension table of ?ekapañcāśattamī

Deva

FeminineSingularDualPlural
Nominativeekapañcāśattamī ekapañcāśattamyau ekapañcāśattamyaḥ
Vocativeekapañcāśattami ekapañcāśattamyau ekapañcāśattamyaḥ
Accusativeekapañcāśattamīm ekapañcāśattamyau ekapañcāśattamīḥ
Instrumentalekapañcāśattamyā ekapañcāśattamībhyām ekapañcāśattamībhiḥ
Dativeekapañcāśattamyai ekapañcāśattamībhyām ekapañcāśattamībhyaḥ
Ablativeekapañcāśattamyāḥ ekapañcāśattamībhyām ekapañcāśattamībhyaḥ
Genitiveekapañcāśattamyāḥ ekapañcāśattamyoḥ ekapañcāśattamīnām
Locativeekapañcāśattamyām ekapañcāśattamyoḥ ekapañcāśattamīṣu

Compound ekapañcāśattami - ekapañcāśattamī -

Adverb -ekapañcāśattami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria