सुबन्तावली ?एकमय

Roma

पुमान्एकद्विबहु
प्रथमाएकमयः एकमयौ एकमयाः
सम्बोधनम्एकमय एकमयौ एकमयाः
द्वितीयाएकमयम् एकमयौ एकमयान्
तृतीयाएकमयेन एकमयाभ्याम् एकमयैः एकमयेभिः
चतुर्थीएकमयाय एकमयाभ्याम् एकमयेभ्यः
पञ्चमीएकमयात् एकमयाभ्याम् एकमयेभ्यः
षष्ठीएकमयस्य एकमययोः एकमयानाम्
सप्तमीएकमये एकमययोः एकमयेषु

समास एकमय

अव्यय ॰एकमयम् ॰एकमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria