सुबन्तावली ?एककुण्डल

Roma

पुमान्एकद्विबहु
प्रथमाएककुण्डलः एककुण्डलौ एककुण्डलाः
सम्बोधनम्एककुण्डल एककुण्डलौ एककुण्डलाः
द्वितीयाएककुण्डलम् एककुण्डलौ एककुण्डलान्
तृतीयाएककुण्डलेन एककुण्डलाभ्याम् एककुण्डलैः एककुण्डलेभिः
चतुर्थीएककुण्डलाय एककुण्डलाभ्याम् एककुण्डलेभ्यः
पञ्चमीएककुण्डलात् एककुण्डलाभ्याम् एककुण्डलेभ्यः
षष्ठीएककुण्डलस्य एककुण्डलयोः एककुण्डलानाम्
सप्तमीएककुण्डले एककुण्डलयोः एककुण्डलेषु

समास एककुण्डल

अव्यय ॰एककुण्डलम् ॰एककुण्डलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria