सुबन्तावली ?एकधारक

Roma

पुमान्एकद्विबहु
प्रथमाएकधारकः एकधारकौ एकधारकाः
सम्बोधनम्एकधारक एकधारकौ एकधारकाः
द्वितीयाएकधारकम् एकधारकौ एकधारकान्
तृतीयाएकधारकेण एकधारकाभ्याम् एकधारकैः एकधारकेभिः
चतुर्थीएकधारकाय एकधारकाभ्याम् एकधारकेभ्यः
पञ्चमीएकधारकात् एकधारकाभ्याम् एकधारकेभ्यः
षष्ठीएकधारकस्य एकधारकयोः एकधारकाणाम्
सप्तमीएकधारके एकधारकयोः एकधारकेषु

समास एकधारक

अव्यय ॰एकधारकम् ॰एकधारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria