सुबन्तावली ?एकान्तविहारिणी

Roma

स्त्रीएकद्विबहु
प्रथमाएकान्तविहारिणी एकान्तविहारिण्यौ एकान्तविहारिण्यः
सम्बोधनम्एकान्तविहारिणि एकान्तविहारिण्यौ एकान्तविहारिण्यः
द्वितीयाएकान्तविहारिणीम् एकान्तविहारिण्यौ एकान्तविहारिणीः
तृतीयाएकान्तविहारिण्या एकान्तविहारिणीभ्याम् एकान्तविहारिणीभिः
चतुर्थीएकान्तविहारिण्यै एकान्तविहारिणीभ्याम् एकान्तविहारिणीभ्यः
पञ्चमीएकान्तविहारिण्याः एकान्तविहारिणीभ्याम् एकान्तविहारिणीभ्यः
षष्ठीएकान्तविहारिण्याः एकान्तविहारिण्योः एकान्तविहारिणीनाम्
सप्तमीएकान्तविहारिण्याम् एकान्तविहारिण्योः एकान्तविहारिणीषु

समास एकान्तविहारिणि एकान्तविहारिणी

अव्यय ॰एकान्तविहारिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria