Declension table of ?eṭiṣyat

Deva

NeuterSingularDualPlural
Nominativeeṭiṣyat eṭiṣyantī eṭiṣyatī eṭiṣyanti
Vocativeeṭiṣyat eṭiṣyantī eṭiṣyatī eṭiṣyanti
Accusativeeṭiṣyat eṭiṣyantī eṭiṣyatī eṭiṣyanti
Instrumentaleṭiṣyatā eṭiṣyadbhyām eṭiṣyadbhiḥ
Dativeeṭiṣyate eṭiṣyadbhyām eṭiṣyadbhyaḥ
Ablativeeṭiṣyataḥ eṭiṣyadbhyām eṭiṣyadbhyaḥ
Genitiveeṭiṣyataḥ eṭiṣyatoḥ eṭiṣyatām
Locativeeṭiṣyati eṭiṣyatoḥ eṭiṣyatsu

Adverb -eṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria