Declension table of ?eṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeeṭiṣyamāṇā eṭiṣyamāṇe eṭiṣyamāṇāḥ
Vocativeeṭiṣyamāṇe eṭiṣyamāṇe eṭiṣyamāṇāḥ
Accusativeeṭiṣyamāṇām eṭiṣyamāṇe eṭiṣyamāṇāḥ
Instrumentaleṭiṣyamāṇayā eṭiṣyamāṇābhyām eṭiṣyamāṇābhiḥ
Dativeeṭiṣyamāṇāyai eṭiṣyamāṇābhyām eṭiṣyamāṇābhyaḥ
Ablativeeṭiṣyamāṇāyāḥ eṭiṣyamāṇābhyām eṭiṣyamāṇābhyaḥ
Genitiveeṭiṣyamāṇāyāḥ eṭiṣyamāṇayoḥ eṭiṣyamāṇānām
Locativeeṭiṣyamāṇāyām eṭiṣyamāṇayoḥ eṭiṣyamāṇāsu

Adverb -eṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria