Declension table of ?eṭantī

Deva

FeminineSingularDualPlural
Nominativeeṭantī eṭantyau eṭantyaḥ
Vocativeeṭanti eṭantyau eṭantyaḥ
Accusativeeṭantīm eṭantyau eṭantīḥ
Instrumentaleṭantyā eṭantībhyām eṭantībhiḥ
Dativeeṭantyai eṭantībhyām eṭantībhyaḥ
Ablativeeṭantyāḥ eṭantībhyām eṭantībhyaḥ
Genitiveeṭantyāḥ eṭantyoḥ eṭantīnām
Locativeeṭantyām eṭantyoḥ eṭantīṣu

Compound eṭanti - eṭantī -

Adverb -eṭanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria