सुबन्तावली ?एणदृश्

Roma

पुमान्एकद्विबहु
प्रथमाएणदृक् एणदृशौ एणदृशः
सम्बोधनम्एणदृक् एणदृशौ एणदृशः
द्वितीयाएणदृशम् एणदृशौ एणदृशः
तृतीयाएणदृशा एणदृग्भ्याम् एणदृग्भिः
चतुर्थीएणदृशे एणदृग्भ्याम् एणदृग्भ्यः
पञ्चमीएणदृशः एणदृग्भ्याम् एणदृग्भ्यः
षष्ठीएणदृशः एणदृशोः एणदृशाम्
सप्तमीएणदृशि एणदृशोः एणदृक्षु

समास एणदृक्

अव्यय ॰एणदृक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria