सुबन्तावली ?एणभृत्

Roma

पुमान्एकद्विबहु
प्रथमाएणभृत् एणभृतौ एणभृतः
सम्बोधनम्एणभृत् एणभृतौ एणभृतः
द्वितीयाएणभृतम् एणभृतौ एणभृतः
तृतीयाएणभृता एणभृद्भ्याम् एणभृद्भिः
चतुर्थीएणभृते एणभृद्भ्याम् एणभृद्भ्यः
पञ्चमीएणभृतः एणभृद्भ्याम् एणभृद्भ्यः
षष्ठीएणभृतः एणभृतोः एणभृताम्
सप्तमीएणभृति एणभृतोः एणभृत्सु

समास एणभृत्

अव्यय ॰एणभृत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria