Declension table of ?dyutitavat

Deva

MasculineSingularDualPlural
Nominativedyutitavān dyutitavantau dyutitavantaḥ
Vocativedyutitavan dyutitavantau dyutitavantaḥ
Accusativedyutitavantam dyutitavantau dyutitavataḥ
Instrumentaldyutitavatā dyutitavadbhyām dyutitavadbhiḥ
Dativedyutitavate dyutitavadbhyām dyutitavadbhyaḥ
Ablativedyutitavataḥ dyutitavadbhyām dyutitavadbhyaḥ
Genitivedyutitavataḥ dyutitavatoḥ dyutitavatām
Locativedyutitavati dyutitavatoḥ dyutitavatsu

Compound dyutitavat -

Adverb -dyutitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria