Declension table of ?dyotyamāna

Deva

MasculineSingularDualPlural
Nominativedyotyamānaḥ dyotyamānau dyotyamānāḥ
Vocativedyotyamāna dyotyamānau dyotyamānāḥ
Accusativedyotyamānam dyotyamānau dyotyamānān
Instrumentaldyotyamānena dyotyamānābhyām dyotyamānaiḥ dyotyamānebhiḥ
Dativedyotyamānāya dyotyamānābhyām dyotyamānebhyaḥ
Ablativedyotyamānāt dyotyamānābhyām dyotyamānebhyaḥ
Genitivedyotyamānasya dyotyamānayoḥ dyotyamānānām
Locativedyotyamāne dyotyamānayoḥ dyotyamāneṣu

Compound dyotyamāna -

Adverb -dyotyamānam -dyotyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria