Declension table of ?dyotitavatī

Deva

FeminineSingularDualPlural
Nominativedyotitavatī dyotitavatyau dyotitavatyaḥ
Vocativedyotitavati dyotitavatyau dyotitavatyaḥ
Accusativedyotitavatīm dyotitavatyau dyotitavatīḥ
Instrumentaldyotitavatyā dyotitavatībhyām dyotitavatībhiḥ
Dativedyotitavatyai dyotitavatībhyām dyotitavatībhyaḥ
Ablativedyotitavatyāḥ dyotitavatībhyām dyotitavatībhyaḥ
Genitivedyotitavatyāḥ dyotitavatyoḥ dyotitavatīnām
Locativedyotitavatyām dyotitavatyoḥ dyotitavatīṣu

Compound dyotitavati - dyotitavatī -

Adverb -dyotitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria