Declension table of ?dyotitavat

Deva

MasculineSingularDualPlural
Nominativedyotitavān dyotitavantau dyotitavantaḥ
Vocativedyotitavan dyotitavantau dyotitavantaḥ
Accusativedyotitavantam dyotitavantau dyotitavataḥ
Instrumentaldyotitavatā dyotitavadbhyām dyotitavadbhiḥ
Dativedyotitavate dyotitavadbhyām dyotitavadbhyaḥ
Ablativedyotitavataḥ dyotitavadbhyām dyotitavadbhyaḥ
Genitivedyotitavataḥ dyotitavatoḥ dyotitavatām
Locativedyotitavati dyotitavatoḥ dyotitavatsu

Compound dyotitavat -

Adverb -dyotitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria