Declension table of ?dyotayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedyotayiṣyantī dyotayiṣyantyau dyotayiṣyantyaḥ
Vocativedyotayiṣyanti dyotayiṣyantyau dyotayiṣyantyaḥ
Accusativedyotayiṣyantīm dyotayiṣyantyau dyotayiṣyantīḥ
Instrumentaldyotayiṣyantyā dyotayiṣyantībhyām dyotayiṣyantībhiḥ
Dativedyotayiṣyantyai dyotayiṣyantībhyām dyotayiṣyantībhyaḥ
Ablativedyotayiṣyantyāḥ dyotayiṣyantībhyām dyotayiṣyantībhyaḥ
Genitivedyotayiṣyantyāḥ dyotayiṣyantyoḥ dyotayiṣyantīnām
Locativedyotayiṣyantyām dyotayiṣyantyoḥ dyotayiṣyantīṣu

Compound dyotayiṣyanti - dyotayiṣyantī -

Adverb -dyotayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria