Declension table of ?dyotayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedyotayiṣyamāṇā dyotayiṣyamāṇe dyotayiṣyamāṇāḥ
Vocativedyotayiṣyamāṇe dyotayiṣyamāṇe dyotayiṣyamāṇāḥ
Accusativedyotayiṣyamāṇām dyotayiṣyamāṇe dyotayiṣyamāṇāḥ
Instrumentaldyotayiṣyamāṇayā dyotayiṣyamāṇābhyām dyotayiṣyamāṇābhiḥ
Dativedyotayiṣyamāṇāyai dyotayiṣyamāṇābhyām dyotayiṣyamāṇābhyaḥ
Ablativedyotayiṣyamāṇāyāḥ dyotayiṣyamāṇābhyām dyotayiṣyamāṇābhyaḥ
Genitivedyotayiṣyamāṇāyāḥ dyotayiṣyamāṇayoḥ dyotayiṣyamāṇānām
Locativedyotayiṣyamāṇāyām dyotayiṣyamāṇayoḥ dyotayiṣyamāṇāsu

Adverb -dyotayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria