Declension table of ?dyotayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedyotayiṣyamāṇam dyotayiṣyamāṇe dyotayiṣyamāṇāni
Vocativedyotayiṣyamāṇa dyotayiṣyamāṇe dyotayiṣyamāṇāni
Accusativedyotayiṣyamāṇam dyotayiṣyamāṇe dyotayiṣyamāṇāni
Instrumentaldyotayiṣyamāṇena dyotayiṣyamāṇābhyām dyotayiṣyamāṇaiḥ
Dativedyotayiṣyamāṇāya dyotayiṣyamāṇābhyām dyotayiṣyamāṇebhyaḥ
Ablativedyotayiṣyamāṇāt dyotayiṣyamāṇābhyām dyotayiṣyamāṇebhyaḥ
Genitivedyotayiṣyamāṇasya dyotayiṣyamāṇayoḥ dyotayiṣyamāṇānām
Locativedyotayiṣyamāṇe dyotayiṣyamāṇayoḥ dyotayiṣyamāṇeṣu

Compound dyotayiṣyamāṇa -

Adverb -dyotayiṣyamāṇam -dyotayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria