Declension table of ?dyotayat

Deva

MasculineSingularDualPlural
Nominativedyotayan dyotayantau dyotayantaḥ
Vocativedyotayan dyotayantau dyotayantaḥ
Accusativedyotayantam dyotayantau dyotayataḥ
Instrumentaldyotayatā dyotayadbhyām dyotayadbhiḥ
Dativedyotayate dyotayadbhyām dyotayadbhyaḥ
Ablativedyotayataḥ dyotayadbhyām dyotayadbhyaḥ
Genitivedyotayataḥ dyotayatoḥ dyotayatām
Locativedyotayati dyotayatoḥ dyotayatsu

Compound dyotayat -

Adverb -dyotayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria