Declension table of ?dyotayantī

Deva

FeminineSingularDualPlural
Nominativedyotayantī dyotayantyau dyotayantyaḥ
Vocativedyotayanti dyotayantyau dyotayantyaḥ
Accusativedyotayantīm dyotayantyau dyotayantīḥ
Instrumentaldyotayantyā dyotayantībhyām dyotayantībhiḥ
Dativedyotayantyai dyotayantībhyām dyotayantībhyaḥ
Ablativedyotayantyāḥ dyotayantībhyām dyotayantībhyaḥ
Genitivedyotayantyāḥ dyotayantyoḥ dyotayantīnām
Locativedyotayantyām dyotayantyoḥ dyotayantīṣu

Compound dyotayanti - dyotayantī -

Adverb -dyotayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria