Declension table of ?dyotayamāna

Deva

MasculineSingularDualPlural
Nominativedyotayamānaḥ dyotayamānau dyotayamānāḥ
Vocativedyotayamāna dyotayamānau dyotayamānāḥ
Accusativedyotayamānam dyotayamānau dyotayamānān
Instrumentaldyotayamānena dyotayamānābhyām dyotayamānaiḥ dyotayamānebhiḥ
Dativedyotayamānāya dyotayamānābhyām dyotayamānebhyaḥ
Ablativedyotayamānāt dyotayamānābhyām dyotayamānebhyaḥ
Genitivedyotayamānasya dyotayamānayoḥ dyotayamānānām
Locativedyotayamāne dyotayamānayoḥ dyotayamāneṣu

Compound dyotayamāna -

Adverb -dyotayamānam -dyotayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria