Declension table of ?dyītavatī

Deva

FeminineSingularDualPlural
Nominativedyītavatī dyītavatyau dyītavatyaḥ
Vocativedyītavati dyītavatyau dyītavatyaḥ
Accusativedyītavatīm dyītavatyau dyītavatīḥ
Instrumentaldyītavatyā dyītavatībhyām dyītavatībhiḥ
Dativedyītavatyai dyītavatībhyām dyītavatībhyaḥ
Ablativedyītavatyāḥ dyītavatībhyām dyītavatībhyaḥ
Genitivedyītavatyāḥ dyītavatyoḥ dyītavatīnām
Locativedyītavatyām dyītavatyoḥ dyītavatīṣu

Compound dyītavati - dyītavatī -

Adverb -dyītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria